वन्दे मातरम्

Published by
Archive Manager

दिंनाक: 09 Mar 2006 00:00:00

वन्दे मातरम्सुजलाम् सुफलाम् मलयज शीतलाम्शस्य श्यामलाम् मातरम्।।वन्दे मातरम्।।1।।शुभ्र ज्योत्सनां पुलकित यामिनीम्फुल्ल कुसुमित द्रुमदल शोभिनीम्सुहासिनीम् सुमधुर भाषिणीम्सुखदाम् वरदाम् मातरम्।।वन्दे मातरम्।।2।।कोटि-कोटि कंठ कलकल निनाद करालेकोटि-कोटि भुजैर्धृत खरकरवालेअबला कॅनो मां एतो बलेबहुबल धारिणीम् नमामि तारिणीम्रिपुदल वारिणीम् मातरम्।।वन्दे मातरम्।।3।।तुमि विद्या तुमि धर्मतुमि हृदि तुमि मर्मत्वं हि प्राणा: शरीरेबाहु ते तुमि मा शक्तिहृदये तुमि मा भक्तितोमारी प्रतिमा गड़ि मन्दिरे मन्दिरे।।वन्दे मातरम्।।4।।त्वं हि दुर्गा दशप्रहरणधारिणीकमला कमलदलविहारिणीवाणी विद्यादायिनी, नमामि त्वां, नमामि कमलाम्अमलाम्, अतुलाम्, सुजलाम्, सुफलाम्, मातरम्।।वन्दे मातरम्।।5।।श्यामलाम्, सरलाम्, सुस्मिताम्, भूषिताम्धरणीम्, भरणीम्, मातरम्।।वन्दे मातरम्।।6।।8

Share
Leave a Comment
Published by
Archive Manager